Thursday 27 January 2022

sanskrit project work /sanskrit ko vyavharbhasha banane me samasya tatha samadhan / saral samskrit / essay in sankrit /

 

संस्कृतं व्यवहारभाषां कर्तुं समस्याः तत्समाधानं च

संस्कृतं निर्विवादरूपेण विश्वस्य उत्कृष्टा भाषा वर्तते यत्र साहित्यस्य संस्कृतेश्च ज्ञाननिधिरपि राजते। संस्कृतं विश्वस्य प्राचीनतमा सर्वोत्तमा वैज्ञानिकी च भाषा वर्तते । संस्कृतभाषा सम्पूर्णविश्वे स्वसमृद्धव्याकरणकारणात् शब्दनिर्माणसामर्थ्यकारणाच्च प्रसिद्धा वर्तते। सुप्रसिद्धसंस्थानासाद्वारा संगणकाय संस्कृतं सर्वोपयुक्तम् अंगीकृतम् तत्र कारणञ्चैतस्य वैज्ञानिकत्वम्। संस्कृतस्य उपयोगित्वं महत्त्वञ्च सर्वैरपि भाषाविद्भिः मुक्तकण्ठेन स्वीकृतम्। 

संस्कृतभाषा न केवलं वैज्ञानिकी उत् विज्ञानमयी अपि वर्तते । सम्पूर्णस्वरतन्त्रस्य विकासाय, बौद्धिक-विकासाय, मानसिक-तनावदूरीकरणाय चानेकेऽपि देशाः अद्य प्राथमिककक्षारभ्य एव संस्कृतं पाठयन्तः सन्ति। पुरा संस्कृतं व्यवहारभाषा आसीत्। संस्कृतमेका सर्वाङ्गपूर्णा भाषा वर्तते। अतः अद्य आवश्यकता अस्ति यत् संस्कृतं पुन: व्यवहारभाषा भवेद् येन सम्पूर्णराष्ट्रं चैकसूत्रात्मकं भविष्यति। परमस्मिन् मार्गे काश्चन समस्याः सन्ति । तासां समस्यानां विवरणं समाधानञ्च बिन्दुश: प्रस्तूयते ।

जनसामान्ये 'संस्कृतं वर्गविशेषस्य धर्मविशेषस्य वा भाषा' इति स्वीकृतिः -  संस्कृतं वेदानाम् उपनिषदां रामायणमहाभारतेत्यादीनाम् अनेकेषां धर्मग्रन्थानां भाषा वर्तते यतोहि तस्मिन् समये व्यवहारभाषा संस्कृतम् आसीत्। पठनपाठनस्य कार्ये ब्राह्मणा: अधिकाः आसन् एतानि एव कारणानि यत् संस्कृतविषये समाजे एषा भ्रान्तिः वर्तते यदेषा भाषा धर्मविशेषस्य वर्गविशेषस्य वा भाषा वर्तते । एतस्मात् कारणात् जना: संस्कृतं मुक्तहृदयेन न अंगीकुर्वन्ति। वस्तुतः संस्कृतं तु ज्ञानस्य, विज्ञानस्य, साहित्यस्य च भाषा वर्तते । सर्वांगीणविकासे सहायकं संस्कृतं विश्वस्य ज्ञानकोषं वहति । अतः आवश्यकता अस्ति संस्कृतविषयिका एषा भ्रान्ति: दूरीभवेत्। येन जनानां मनसि संस्कृतं प्रति अनुरागः आत्मीयता च स्यात्। 

मातृभाषारूपेण संस्कृतस्याभावः - संस्कृतं प्राचीनकाले व्यवहारभाषा आसीत् अतः बालकाः आरम्भे मातृभाषारूपेण एव एतस्य ज्ञानं प्राप्नुवन्ति स्म। परमिदानीं स्थितिर्भिन्ना दृश्यते। संस्कृतं जनानां व्यवहारे नास्ति केवलं पुस्तकेषु वर्तते। यावद् ज्ञानं केवलं पुस्तकेषु भविष्यति तावत् तस्य उपयोगित्वं नास्ति। यद्यपि केचन ग्रामा: संस्कृतग्रामाः सन्ति यथा कर्नाटकप्रदेशस्य मत्तूरग्रामः। यत्र अद्यापि बालका: मातृदुग्धेन सहैव संस्कृतशिक्षणं प्राप्नुवन्ति। परमेतेषां संख्या अतीव न्यूना वर्तते । तदर्थम् अस्माभिः संस्कृतज्ञैरेव प्रयत्नः करणीयः। ये संस्कृतशिक्षका: संस्कृतज्ञातारश्च सन्ति तैः स्वगृहे संस्कृतेन वार्तालाप: करणीयः येन बालकाः स्वयमेव सुगमतया संस्कृतावबोधने सक्षमाः स्युः।

प्राथमिकस्तरेसंस्कृतपाठनस्य अभाव:-अद्यतनीये युगे आंग्लस्य प्रचार प्रसारः अत्यधिकं वर्तते। जनाः बाल्यकालादेव स्वबालकान् आंग्लनिपुणान् कर्तुम् इच्छन्ति। परं सर्वविधविकासे सहायकं संस्कृतं प्राथमिकस्तरे न पाठयन्ति। प्राथमिकस्तरे संस्कृतपाठनस्याभाव-कारणात् बालकानां संस्कृते तथा गतिः न भवति। संस्कृतं व्यवहारभाषां कर्तुं तस्य प्राथमिकस्तरं पाठनम् आवश्यकम्। संस्कृतं पठित्वा बालकानां बौद्धिकविकासः मानसिकविकासश्च द्रुतगत्या भवति। अतः प्राथमिकस्तरे संस्कृतपाठनस्य व्यवस्था कर्तव्या येन संस्कृतभाषा व्यवहारभाषा भवितुं शक्नुयात् ।

'संस्कृतं कठिनम्' इति पूर्वाग्रहः - संस्कृतं कठिनमिति जनानां मनसि एकः पूर्वाग्रहः वर्तते संस्कृतम् अधीयानाः अपि जना: संस्कृतं कठिनमिति मत्वा सम्भाषणस्य प्रयासमपि न कुर्वन्ति। परं वास्तविकता तु एषा वर्तते यत् कस्याः अपि भाषायाः रूपद्वयं भवति साहित्यिकं व्यवहारिकञ्च। साहित्यिकं रूपं कलिष्टतरं भवितुं शक्नोति परं व्यवहारिकं रूपं प्रायशः सरलं भवति। केवलं दशदिनानां अल्पकालिकप्रयासेन संस्कृतसम्भाषणस्य आरम्भः कर्तुं शक्यते। केवलं संस्कृतं प्रति रुचिः अपेक्षते संस्कृतसम्भाषणस्य दृढनिश्चयेन 'संस्कृतं कठिनमिति' पूर्वाग्रहः स्वयमेव दूरीभविष्यति ।

निष्कर्ष: - संस्कृतं व्यवहारभाषामार्गे अनेकाः समस्याः सन्ति परं तासां समाधान सम्भवम् अस्ति। परं यत्र समस्या अस्ति तत्र समाधानमपि भवति। केचन उत्साहीजना: काश्चन संस्थाश्च प्रत्येकस्मिन् स्तरे प्रयासरताः सन्ति। प्रत्येकमपि समस्यां समाधातुं परिश्रमशीलाः प्रयन्ते । अस्माभिरपि स्वस्तरे तन्निमित्तं प्रयासः करणीयः। येन संस्कृतं पुनरपि व्यवहार-भाषा स्यात् ।

1 comment: